Declension table of ?prahvīkṛtā

Deva

FeminineSingularDualPlural
Nominativeprahvīkṛtā prahvīkṛte prahvīkṛtāḥ
Vocativeprahvīkṛte prahvīkṛte prahvīkṛtāḥ
Accusativeprahvīkṛtām prahvīkṛte prahvīkṛtāḥ
Instrumentalprahvīkṛtayā prahvīkṛtābhyām prahvīkṛtābhiḥ
Dativeprahvīkṛtāyai prahvīkṛtābhyām prahvīkṛtābhyaḥ
Ablativeprahvīkṛtāyāḥ prahvīkṛtābhyām prahvīkṛtābhyaḥ
Genitiveprahvīkṛtāyāḥ prahvīkṛtayoḥ prahvīkṛtānām
Locativeprahvīkṛtāyām prahvīkṛtayoḥ prahvīkṛtāsu

Adverb -prahvīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria