Declension table of ?prahvīkṛta

Deva

NeuterSingularDualPlural
Nominativeprahvīkṛtam prahvīkṛte prahvīkṛtāni
Vocativeprahvīkṛta prahvīkṛte prahvīkṛtāni
Accusativeprahvīkṛtam prahvīkṛte prahvīkṛtāni
Instrumentalprahvīkṛtena prahvīkṛtābhyām prahvīkṛtaiḥ
Dativeprahvīkṛtāya prahvīkṛtābhyām prahvīkṛtebhyaḥ
Ablativeprahvīkṛtāt prahvīkṛtābhyām prahvīkṛtebhyaḥ
Genitiveprahvīkṛtasya prahvīkṛtayoḥ prahvīkṛtānām
Locativeprahvīkṛte prahvīkṛtayoḥ prahvīkṛteṣu

Compound prahvīkṛta -

Adverb -prahvīkṛtam -prahvīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria