Declension table of ?prahvībhūtā

Deva

FeminineSingularDualPlural
Nominativeprahvībhūtā prahvībhūte prahvībhūtāḥ
Vocativeprahvībhūte prahvībhūte prahvībhūtāḥ
Accusativeprahvībhūtām prahvībhūte prahvībhūtāḥ
Instrumentalprahvībhūtayā prahvībhūtābhyām prahvībhūtābhiḥ
Dativeprahvībhūtāyai prahvībhūtābhyām prahvībhūtābhyaḥ
Ablativeprahvībhūtāyāḥ prahvībhūtābhyām prahvībhūtābhyaḥ
Genitiveprahvībhūtāyāḥ prahvībhūtayoḥ prahvībhūtānām
Locativeprahvībhūtāyām prahvībhūtayoḥ prahvībhūtāsu

Adverb -prahvībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria