Declension table of ?prahvībhūta

Deva

MasculineSingularDualPlural
Nominativeprahvībhūtaḥ prahvībhūtau prahvībhūtāḥ
Vocativeprahvībhūta prahvībhūtau prahvībhūtāḥ
Accusativeprahvībhūtam prahvībhūtau prahvībhūtān
Instrumentalprahvībhūtena prahvībhūtābhyām prahvībhūtaiḥ prahvībhūtebhiḥ
Dativeprahvībhūtāya prahvībhūtābhyām prahvībhūtebhyaḥ
Ablativeprahvībhūtāt prahvībhūtābhyām prahvībhūtebhyaḥ
Genitiveprahvībhūtasya prahvībhūtayoḥ prahvībhūtānām
Locativeprahvībhūte prahvībhūtayoḥ prahvībhūteṣu

Compound prahvībhūta -

Adverb -prahvībhūtam -prahvībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria