Declension table of ?prahvatva

Deva

NeuterSingularDualPlural
Nominativeprahvatvam prahvatve prahvatvāni
Vocativeprahvatva prahvatve prahvatvāni
Accusativeprahvatvam prahvatve prahvatvāni
Instrumentalprahvatvena prahvatvābhyām prahvatvaiḥ
Dativeprahvatvāya prahvatvābhyām prahvatvebhyaḥ
Ablativeprahvatvāt prahvatvābhyām prahvatvebhyaḥ
Genitiveprahvatvasya prahvatvayoḥ prahvatvānām
Locativeprahvatve prahvatvayoḥ prahvatveṣu

Compound prahvatva -

Adverb -prahvatvam -prahvatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria