Declension table of prahvāñjali

Deva

MasculineSingularDualPlural
Nominativeprahvāñjaliḥ prahvāñjalī prahvāñjalayaḥ
Vocativeprahvāñjale prahvāñjalī prahvāñjalayaḥ
Accusativeprahvāñjalim prahvāñjalī prahvāñjalīn
Instrumentalprahvāñjalinā prahvāñjalibhyām prahvāñjalibhiḥ
Dativeprahvāñjalaye prahvāñjalibhyām prahvāñjalibhyaḥ
Ablativeprahvāñjaleḥ prahvāñjalibhyām prahvāñjalibhyaḥ
Genitiveprahvāñjaleḥ prahvāñjalyoḥ prahvāñjalīnām
Locativeprahvāñjalau prahvāñjalyoḥ prahvāñjaliṣu

Compound prahvāñjali -

Adverb -prahvāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria