Declension table of ?prahvāṇa

Deva

NeuterSingularDualPlural
Nominativeprahvāṇam prahvāṇe prahvāṇāni
Vocativeprahvāṇa prahvāṇe prahvāṇāni
Accusativeprahvāṇam prahvāṇe prahvāṇāni
Instrumentalprahvāṇena prahvāṇābhyām prahvāṇaiḥ
Dativeprahvāṇāya prahvāṇābhyām prahvāṇebhyaḥ
Ablativeprahvāṇāt prahvāṇābhyām prahvāṇebhyaḥ
Genitiveprahvāṇasya prahvāṇayoḥ prahvāṇānām
Locativeprahvāṇe prahvāṇayoḥ prahvāṇeṣu

Compound prahvāṇa -

Adverb -prahvāṇam -prahvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria