Declension table of ?prahvaṇa

Deva

NeuterSingularDualPlural
Nominativeprahvaṇam prahvaṇe prahvaṇāni
Vocativeprahvaṇa prahvaṇe prahvaṇāni
Accusativeprahvaṇam prahvaṇe prahvaṇāni
Instrumentalprahvaṇena prahvaṇābhyām prahvaṇaiḥ
Dativeprahvaṇāya prahvaṇābhyām prahvaṇebhyaḥ
Ablativeprahvaṇāt prahvaṇābhyām prahvaṇebhyaḥ
Genitiveprahvaṇasya prahvaṇayoḥ prahvaṇānām
Locativeprahvaṇe prahvaṇayoḥ prahvaṇeṣu

Compound prahvaṇa -

Adverb -prahvaṇam -prahvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria