Declension table of ?prahuti

Deva

FeminineSingularDualPlural
Nominativeprahutiḥ prahutī prahutayaḥ
Vocativeprahute prahutī prahutayaḥ
Accusativeprahutim prahutī prahutīḥ
Instrumentalprahutyā prahutibhyām prahutibhiḥ
Dativeprahutyai prahutaye prahutibhyām prahutibhyaḥ
Ablativeprahutyāḥ prahuteḥ prahutibhyām prahutibhyaḥ
Genitiveprahutyāḥ prahuteḥ prahutyoḥ prahutīnām
Locativeprahutyām prahutau prahutyoḥ prahutiṣu

Compound prahuti -

Adverb -prahuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria