Declension table of ?prahutā

Deva

FeminineSingularDualPlural
Nominativeprahutā prahute prahutāḥ
Vocativeprahute prahute prahutāḥ
Accusativeprahutām prahute prahutāḥ
Instrumentalprahutayā prahutābhyām prahutābhiḥ
Dativeprahutāyai prahutābhyām prahutābhyaḥ
Ablativeprahutāyāḥ prahutābhyām prahutābhyaḥ
Genitiveprahutāyāḥ prahutayoḥ prahutānām
Locativeprahutāyām prahutayoḥ prahutāsu

Adverb -prahutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria