Declension table of ?prahoṣin

Deva

NeuterSingularDualPlural
Nominativeprahoṣi prahoṣiṇī prahoṣīṇi
Vocativeprahoṣin prahoṣi prahoṣiṇī prahoṣīṇi
Accusativeprahoṣi prahoṣiṇī prahoṣīṇi
Instrumentalprahoṣiṇā prahoṣibhyām prahoṣibhiḥ
Dativeprahoṣiṇe prahoṣibhyām prahoṣibhyaḥ
Ablativeprahoṣiṇaḥ prahoṣibhyām prahoṣibhyaḥ
Genitiveprahoṣiṇaḥ prahoṣiṇoḥ prahoṣiṇām
Locativeprahoṣiṇi prahoṣiṇoḥ prahoṣiṣu

Compound prahoṣi -

Adverb -prahoṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria