Declension table of ?prahoṣa

Deva

MasculineSingularDualPlural
Nominativeprahoṣaḥ prahoṣau prahoṣāḥ
Vocativeprahoṣa prahoṣau prahoṣāḥ
Accusativeprahoṣam prahoṣau prahoṣān
Instrumentalprahoṣeṇa prahoṣābhyām prahoṣaiḥ prahoṣebhiḥ
Dativeprahoṣāya prahoṣābhyām prahoṣebhyaḥ
Ablativeprahoṣāt prahoṣābhyām prahoṣebhyaḥ
Genitiveprahoṣasya prahoṣayoḥ prahoṣāṇām
Locativeprahoṣe prahoṣayoḥ prahoṣeṣu

Compound prahoṣa -

Adverb -prahoṣam -prahoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria