Declension table of ?prahlatti

Deva

FeminineSingularDualPlural
Nominativeprahlattiḥ prahlattī prahlattayaḥ
Vocativeprahlatte prahlattī prahlattayaḥ
Accusativeprahlattim prahlattī prahlattīḥ
Instrumentalprahlattyā prahlattibhyām prahlattibhiḥ
Dativeprahlattyai prahlattaye prahlattibhyām prahlattibhyaḥ
Ablativeprahlattyāḥ prahlatteḥ prahlattibhyām prahlattibhyaḥ
Genitiveprahlattyāḥ prahlatteḥ prahlattyoḥ prahlattīnām
Locativeprahlattyām prahlattau prahlattyoḥ prahlattiṣu

Compound prahlatti -

Adverb -prahlatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria