Declension table of ?prahlādastuti

Deva

FeminineSingularDualPlural
Nominativeprahlādastutiḥ prahlādastutī prahlādastutayaḥ
Vocativeprahlādastute prahlādastutī prahlādastutayaḥ
Accusativeprahlādastutim prahlādastutī prahlādastutīḥ
Instrumentalprahlādastutyā prahlādastutibhyām prahlādastutibhiḥ
Dativeprahlādastutyai prahlādastutaye prahlādastutibhyām prahlādastutibhyaḥ
Ablativeprahlādastutyāḥ prahlādastuteḥ prahlādastutibhyām prahlādastutibhyaḥ
Genitiveprahlādastutyāḥ prahlādastuteḥ prahlādastutyoḥ prahlādastutīnām
Locativeprahlādastutyām prahlādastutau prahlādastutyoḥ prahlādastutiṣu

Compound prahlādastuti -

Adverb -prahlādastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria