Declension table of ?prahlādanīyā

Deva

FeminineSingularDualPlural
Nominativeprahlādanīyā prahlādanīye prahlādanīyāḥ
Vocativeprahlādanīye prahlādanīye prahlādanīyāḥ
Accusativeprahlādanīyām prahlādanīye prahlādanīyāḥ
Instrumentalprahlādanīyayā prahlādanīyābhyām prahlādanīyābhiḥ
Dativeprahlādanīyāyai prahlādanīyābhyām prahlādanīyābhyaḥ
Ablativeprahlādanīyāyāḥ prahlādanīyābhyām prahlādanīyābhyaḥ
Genitiveprahlādanīyāyāḥ prahlādanīyayoḥ prahlādanīyānām
Locativeprahlādanīyāyām prahlādanīyayoḥ prahlādanīyāsu

Adverb -prahlādanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria