Declension table of ?prahlādanīya

Deva

NeuterSingularDualPlural
Nominativeprahlādanīyam prahlādanīye prahlādanīyāni
Vocativeprahlādanīya prahlādanīye prahlādanīyāni
Accusativeprahlādanīyam prahlādanīye prahlādanīyāni
Instrumentalprahlādanīyena prahlādanīyābhyām prahlādanīyaiḥ
Dativeprahlādanīyāya prahlādanīyābhyām prahlādanīyebhyaḥ
Ablativeprahlādanīyāt prahlādanīyābhyām prahlādanīyebhyaḥ
Genitiveprahlādanīyasya prahlādanīyayoḥ prahlādanīyānām
Locativeprahlādanīye prahlādanīyayoḥ prahlādanīyeṣu

Compound prahlādanīya -

Adverb -prahlādanīyam -prahlādanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria