Declension table of ?prahlādanī

Deva

FeminineSingularDualPlural
Nominativeprahlādanī prahlādanyau prahlādanyaḥ
Vocativeprahlādani prahlādanyau prahlādanyaḥ
Accusativeprahlādanīm prahlādanyau prahlādanīḥ
Instrumentalprahlādanyā prahlādanībhyām prahlādanībhiḥ
Dativeprahlādanyai prahlādanībhyām prahlādanībhyaḥ
Ablativeprahlādanyāḥ prahlādanībhyām prahlādanībhyaḥ
Genitiveprahlādanyāḥ prahlādanyoḥ prahlādanīnām
Locativeprahlādanyām prahlādanyoḥ prahlādanīṣu

Compound prahlādani - prahlādanī -

Adverb -prahlādani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria