Declension table of ?prahlādacampū

Deva

FeminineSingularDualPlural
Nominativeprahlādacampūḥ prahlādacampuvau prahlādacampuvaḥ
Vocativeprahlādacampūḥ prahlādacampu prahlādacampuvau prahlādacampuvaḥ
Accusativeprahlādacampuvam prahlādacampuvau prahlādacampuvaḥ
Instrumentalprahlādacampuvā prahlādacampūbhyām prahlādacampūbhiḥ
Dativeprahlādacampuvai prahlādacampuve prahlādacampūbhyām prahlādacampūbhyaḥ
Ablativeprahlādacampuvāḥ prahlādacampuvaḥ prahlādacampūbhyām prahlādacampūbhyaḥ
Genitiveprahlādacampuvāḥ prahlādacampuvaḥ prahlādacampuvoḥ prahlādacampūnām prahlādacampuvām
Locativeprahlādacampuvi prahlādacampuvām prahlādacampuvoḥ prahlādacampūṣu

Compound prahlādacampū -

Adverb -prahlādacampu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria