Declension table of ?prahla

Deva

MasculineSingularDualPlural
Nominativeprahlaḥ prahlau prahlāḥ
Vocativeprahla prahlau prahlāḥ
Accusativeprahlam prahlau prahlān
Instrumentalprahlena prahlābhyām prahlaiḥ prahlebhiḥ
Dativeprahlāya prahlābhyām prahlebhyaḥ
Ablativeprahlāt prahlābhyām prahlebhyaḥ
Genitiveprahlasya prahlayoḥ prahlānām
Locativeprahle prahlayoḥ prahleṣu

Compound prahla -

Adverb -prahlam -prahlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria