Declension table of ?prahitātman

Deva

MasculineSingularDualPlural
Nominativeprahitātmā prahitātmānau prahitātmānaḥ
Vocativeprahitātman prahitātmānau prahitātmānaḥ
Accusativeprahitātmānam prahitātmānau prahitātmanaḥ
Instrumentalprahitātmanā prahitātmabhyām prahitātmabhiḥ
Dativeprahitātmane prahitātmabhyām prahitātmabhyaḥ
Ablativeprahitātmanaḥ prahitātmabhyām prahitātmabhyaḥ
Genitiveprahitātmanaḥ prahitātmanoḥ prahitātmanām
Locativeprahitātmani prahitātmanoḥ prahitātmasu

Compound prahitātma -

Adverb -prahitātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria