Declension table of ?prahitā

Deva

FeminineSingularDualPlural
Nominativeprahitā prahite prahitāḥ
Vocativeprahite prahite prahitāḥ
Accusativeprahitām prahite prahitāḥ
Instrumentalprahitayā prahitābhyām prahitābhiḥ
Dativeprahitāyai prahitābhyām prahitābhyaḥ
Ablativeprahitāyāḥ prahitābhyām prahitābhyaḥ
Genitiveprahitāyāḥ prahitayoḥ prahitānām
Locativeprahitāyām prahitayoḥ prahitāsu

Adverb -prahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria