Declension table of ?prahitaṅgamā

Deva

FeminineSingularDualPlural
Nominativeprahitaṅgamā prahitaṅgame prahitaṅgamāḥ
Vocativeprahitaṅgame prahitaṅgame prahitaṅgamāḥ
Accusativeprahitaṅgamām prahitaṅgame prahitaṅgamāḥ
Instrumentalprahitaṅgamayā prahitaṅgamābhyām prahitaṅgamābhiḥ
Dativeprahitaṅgamāyai prahitaṅgamābhyām prahitaṅgamābhyaḥ
Ablativeprahitaṅgamāyāḥ prahitaṅgamābhyām prahitaṅgamābhyaḥ
Genitiveprahitaṅgamāyāḥ prahitaṅgamayoḥ prahitaṅgamānām
Locativeprahitaṅgamāyām prahitaṅgamayoḥ prahitaṅgamāsu

Adverb -prahitaṅgamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria