Declension table of ?prahitaṅgama

Deva

NeuterSingularDualPlural
Nominativeprahitaṅgamam prahitaṅgame prahitaṅgamāni
Vocativeprahitaṅgama prahitaṅgame prahitaṅgamāni
Accusativeprahitaṅgamam prahitaṅgame prahitaṅgamāni
Instrumentalprahitaṅgamena prahitaṅgamābhyām prahitaṅgamaiḥ
Dativeprahitaṅgamāya prahitaṅgamābhyām prahitaṅgamebhyaḥ
Ablativeprahitaṅgamāt prahitaṅgamābhyām prahitaṅgamebhyaḥ
Genitiveprahitaṅgamasya prahitaṅgamayoḥ prahitaṅgamānām
Locativeprahitaṅgame prahitaṅgamayoḥ prahitaṅgameṣu

Compound prahitaṅgama -

Adverb -prahitaṅgamam -prahitaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria