Declension table of ?prahitaṅgama

Deva

MasculineSingularDualPlural
Nominativeprahitaṅgamaḥ prahitaṅgamau prahitaṅgamāḥ
Vocativeprahitaṅgama prahitaṅgamau prahitaṅgamāḥ
Accusativeprahitaṅgamam prahitaṅgamau prahitaṅgamān
Instrumentalprahitaṅgamena prahitaṅgamābhyām prahitaṅgamaiḥ prahitaṅgamebhiḥ
Dativeprahitaṅgamāya prahitaṅgamābhyām prahitaṅgamebhyaḥ
Ablativeprahitaṅgamāt prahitaṅgamābhyām prahitaṅgamebhyaḥ
Genitiveprahitaṅgamasya prahitaṅgamayoḥ prahitaṅgamānām
Locativeprahitaṅgame prahitaṅgamayoḥ prahitaṅgameṣu

Compound prahitaṅgama -

Adverb -prahitaṅgamam -prahitaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria