Declension table of ?prahima

Deva

NeuterSingularDualPlural
Nominativeprahimam prahime prahimāṇi
Vocativeprahima prahime prahimāṇi
Accusativeprahimam prahime prahimāṇi
Instrumentalprahimeṇa prahimābhyām prahimaiḥ
Dativeprahimāya prahimābhyām prahimebhyaḥ
Ablativeprahimāt prahimābhyām prahimebhyaḥ
Genitiveprahimasya prahimayoḥ prahimāṇām
Locativeprahime prahimayoḥ prahimeṣu

Compound prahima -

Adverb -prahimam -prahimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria