Declension table of ?prahīṇajīvita

Deva

MasculineSingularDualPlural
Nominativeprahīṇajīvitaḥ prahīṇajīvitau prahīṇajīvitāḥ
Vocativeprahīṇajīvita prahīṇajīvitau prahīṇajīvitāḥ
Accusativeprahīṇajīvitam prahīṇajīvitau prahīṇajīvitān
Instrumentalprahīṇajīvitena prahīṇajīvitābhyām prahīṇajīvitaiḥ prahīṇajīvitebhiḥ
Dativeprahīṇajīvitāya prahīṇajīvitābhyām prahīṇajīvitebhyaḥ
Ablativeprahīṇajīvitāt prahīṇajīvitābhyām prahīṇajīvitebhyaḥ
Genitiveprahīṇajīvitasya prahīṇajīvitayoḥ prahīṇajīvitānām
Locativeprahīṇajīvite prahīṇajīvitayoḥ prahīṇajīviteṣu

Compound prahīṇajīvita -

Adverb -prahīṇajīvitam -prahīṇajīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria