Declension table of ?prahīṇadoṣā

Deva

FeminineSingularDualPlural
Nominativeprahīṇadoṣā prahīṇadoṣe prahīṇadoṣāḥ
Vocativeprahīṇadoṣe prahīṇadoṣe prahīṇadoṣāḥ
Accusativeprahīṇadoṣām prahīṇadoṣe prahīṇadoṣāḥ
Instrumentalprahīṇadoṣayā prahīṇadoṣābhyām prahīṇadoṣābhiḥ
Dativeprahīṇadoṣāyai prahīṇadoṣābhyām prahīṇadoṣābhyaḥ
Ablativeprahīṇadoṣāyāḥ prahīṇadoṣābhyām prahīṇadoṣābhyaḥ
Genitiveprahīṇadoṣāyāḥ prahīṇadoṣayoḥ prahīṇadoṣāṇām
Locativeprahīṇadoṣāyām prahīṇadoṣayoḥ prahīṇadoṣāsu

Adverb -prahīṇadoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria