Declension table of ?prahīṇadoṣa

Deva

NeuterSingularDualPlural
Nominativeprahīṇadoṣam prahīṇadoṣe prahīṇadoṣāṇi
Vocativeprahīṇadoṣa prahīṇadoṣe prahīṇadoṣāṇi
Accusativeprahīṇadoṣam prahīṇadoṣe prahīṇadoṣāṇi
Instrumentalprahīṇadoṣeṇa prahīṇadoṣābhyām prahīṇadoṣaiḥ
Dativeprahīṇadoṣāya prahīṇadoṣābhyām prahīṇadoṣebhyaḥ
Ablativeprahīṇadoṣāt prahīṇadoṣābhyām prahīṇadoṣebhyaḥ
Genitiveprahīṇadoṣasya prahīṇadoṣayoḥ prahīṇadoṣāṇām
Locativeprahīṇadoṣe prahīṇadoṣayoḥ prahīṇadoṣeṣu

Compound prahīṇadoṣa -

Adverb -prahīṇadoṣam -prahīṇadoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria