Declension table of ?prahīṇadoṣa

Deva

MasculineSingularDualPlural
Nominativeprahīṇadoṣaḥ prahīṇadoṣau prahīṇadoṣāḥ
Vocativeprahīṇadoṣa prahīṇadoṣau prahīṇadoṣāḥ
Accusativeprahīṇadoṣam prahīṇadoṣau prahīṇadoṣān
Instrumentalprahīṇadoṣeṇa prahīṇadoṣābhyām prahīṇadoṣaiḥ prahīṇadoṣebhiḥ
Dativeprahīṇadoṣāya prahīṇadoṣābhyām prahīṇadoṣebhyaḥ
Ablativeprahīṇadoṣāt prahīṇadoṣābhyām prahīṇadoṣebhyaḥ
Genitiveprahīṇadoṣasya prahīṇadoṣayoḥ prahīṇadoṣāṇām
Locativeprahīṇadoṣe prahīṇadoṣayoḥ prahīṇadoṣeṣu

Compound prahīṇadoṣa -

Adverb -prahīṇadoṣam -prahīṇadoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria