Declension table of ?praheya

Deva

NeuterSingularDualPlural
Nominativepraheyam praheye praheyāṇi
Vocativepraheya praheye praheyāṇi
Accusativepraheyam praheye praheyāṇi
Instrumentalpraheyeṇa praheyābhyām praheyaiḥ
Dativepraheyāya praheyābhyām praheyebhyaḥ
Ablativepraheyāt praheyābhyām praheyebhyaḥ
Genitivepraheyasya praheyayoḥ praheyāṇām
Locativepraheye praheyayoḥ praheyeṣu

Compound praheya -

Adverb -praheyam -praheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria