Declension table of ?praheya

Deva

MasculineSingularDualPlural
Nominativepraheyaḥ praheyau praheyāḥ
Vocativepraheya praheyau praheyāḥ
Accusativepraheyam praheyau praheyān
Instrumentalpraheyeṇa praheyābhyām praheyaiḥ praheyebhiḥ
Dativepraheyāya praheyābhyām praheyebhyaḥ
Ablativepraheyāt praheyābhyām praheyebhyaḥ
Genitivepraheyasya praheyayoḥ praheyāṇām
Locativepraheye praheyayoḥ praheyeṣu

Compound praheya -

Adverb -praheyam -praheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria