Declension table of ?prahelījñāna

Deva

NeuterSingularDualPlural
Nominativeprahelījñānam prahelījñāne prahelījñānāni
Vocativeprahelījñāna prahelījñāne prahelījñānāni
Accusativeprahelījñānam prahelījñāne prahelījñānāni
Instrumentalprahelījñānena prahelījñānābhyām prahelījñānaiḥ
Dativeprahelījñānāya prahelījñānābhyām prahelījñānebhyaḥ
Ablativeprahelījñānāt prahelījñānābhyām prahelījñānebhyaḥ
Genitiveprahelījñānasya prahelījñānayoḥ prahelījñānānām
Locativeprahelījñāne prahelījñānayoḥ prahelījñāneṣu

Compound prahelījñāna -

Adverb -prahelījñānam -prahelījñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria