Declension table of ?praheṇaka

Deva

NeuterSingularDualPlural
Nominativepraheṇakam praheṇake praheṇakāni
Vocativepraheṇaka praheṇake praheṇakāni
Accusativepraheṇakam praheṇake praheṇakāni
Instrumentalpraheṇakena praheṇakābhyām praheṇakaiḥ
Dativepraheṇakāya praheṇakābhyām praheṇakebhyaḥ
Ablativepraheṇakāt praheṇakābhyām praheṇakebhyaḥ
Genitivepraheṇakasya praheṇakayoḥ praheṇakānām
Locativepraheṇake praheṇakayoḥ praheṇakeṣu

Compound praheṇaka -

Adverb -praheṇakam -praheṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria