Declension table of ?prahastavāda

Deva

MasculineSingularDualPlural
Nominativeprahastavādaḥ prahastavādau prahastavādāḥ
Vocativeprahastavāda prahastavādau prahastavādāḥ
Accusativeprahastavādam prahastavādau prahastavādān
Instrumentalprahastavādena prahastavādābhyām prahastavādaiḥ prahastavādebhiḥ
Dativeprahastavādāya prahastavādābhyām prahastavādebhyaḥ
Ablativeprahastavādāt prahastavādābhyām prahastavādebhyaḥ
Genitiveprahastavādasya prahastavādayoḥ prahastavādānām
Locativeprahastavāde prahastavādayoḥ prahastavādeṣu

Compound prahastavāda -

Adverb -prahastavādam -prahastavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria