Declension table of prahasta

Deva

NeuterSingularDualPlural
Nominativeprahastam prahaste prahastāni
Vocativeprahasta prahaste prahastāni
Accusativeprahastam prahaste prahastāni
Instrumentalprahastena prahastābhyām prahastaiḥ
Dativeprahastāya prahastābhyām prahastebhyaḥ
Ablativeprahastāt prahastābhyām prahastebhyaḥ
Genitiveprahastasya prahastayoḥ prahastānām
Locativeprahaste prahastayoḥ prahasteṣu

Compound prahasta -

Adverb -prahastam -prahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria