Declension table of ?prahasitavadana

Deva

MasculineSingularDualPlural
Nominativeprahasitavadanaḥ prahasitavadanau prahasitavadanāḥ
Vocativeprahasitavadana prahasitavadanau prahasitavadanāḥ
Accusativeprahasitavadanam prahasitavadanau prahasitavadanān
Instrumentalprahasitavadanena prahasitavadanābhyām prahasitavadanaiḥ prahasitavadanebhiḥ
Dativeprahasitavadanāya prahasitavadanābhyām prahasitavadanebhyaḥ
Ablativeprahasitavadanāt prahasitavadanābhyām prahasitavadanebhyaḥ
Genitiveprahasitavadanasya prahasitavadanayoḥ prahasitavadanānām
Locativeprahasitavadane prahasitavadanayoḥ prahasitavadaneṣu

Compound prahasitavadana -

Adverb -prahasitavadanam -prahasitavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria