Declension table of ?prahasitā

Deva

FeminineSingularDualPlural
Nominativeprahasitā prahasite prahasitāḥ
Vocativeprahasite prahasite prahasitāḥ
Accusativeprahasitām prahasite prahasitāḥ
Instrumentalprahasitayā prahasitābhyām prahasitābhiḥ
Dativeprahasitāyai prahasitābhyām prahasitābhyaḥ
Ablativeprahasitāyāḥ prahasitābhyām prahasitābhyaḥ
Genitiveprahasitāyāḥ prahasitayoḥ prahasitānām
Locativeprahasitāyām prahasitayoḥ prahasitāsu

Adverb -prahasitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria