Declension table of ?prahartavya

Deva

NeuterSingularDualPlural
Nominativeprahartavyam prahartavye prahartavyāni
Vocativeprahartavya prahartavye prahartavyāni
Accusativeprahartavyam prahartavye prahartavyāni
Instrumentalprahartavyena prahartavyābhyām prahartavyaiḥ
Dativeprahartavyāya prahartavyābhyām prahartavyebhyaḥ
Ablativeprahartavyāt prahartavyābhyām prahartavyebhyaḥ
Genitiveprahartavyasya prahartavyayoḥ prahartavyānām
Locativeprahartavye prahartavyayoḥ prahartavyeṣu

Compound prahartavya -

Adverb -prahartavyam -prahartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria