Declension table of ?praharita

Deva

MasculineSingularDualPlural
Nominativepraharitaḥ praharitau praharitāḥ
Vocativepraharita praharitau praharitāḥ
Accusativepraharitam praharitau praharitān
Instrumentalpraharitena praharitābhyām praharitaiḥ praharitebhiḥ
Dativepraharitāya praharitābhyām praharitebhyaḥ
Ablativepraharitāt praharitābhyām praharitebhyaḥ
Genitivepraharitasya praharitayoḥ praharitānām
Locativepraharite praharitayoḥ prahariteṣu

Compound praharita -

Adverb -praharitam -praharitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria