Declension table of ?praharaṇīya

Deva

NeuterSingularDualPlural
Nominativepraharaṇīyam praharaṇīye praharaṇīyāni
Vocativepraharaṇīya praharaṇīye praharaṇīyāni
Accusativepraharaṇīyam praharaṇīye praharaṇīyāni
Instrumentalpraharaṇīyena praharaṇīyābhyām praharaṇīyaiḥ
Dativepraharaṇīyāya praharaṇīyābhyām praharaṇīyebhyaḥ
Ablativepraharaṇīyāt praharaṇīyābhyām praharaṇīyebhyaḥ
Genitivepraharaṇīyasya praharaṇīyayoḥ praharaṇīyānām
Locativepraharaṇīye praharaṇīyayoḥ praharaṇīyeṣu

Compound praharaṇīya -

Adverb -praharaṇīyam -praharaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria