Declension table of ?praharaṇīya

Deva

MasculineSingularDualPlural
Nominativepraharaṇīyaḥ praharaṇīyau praharaṇīyāḥ
Vocativepraharaṇīya praharaṇīyau praharaṇīyāḥ
Accusativepraharaṇīyam praharaṇīyau praharaṇīyān
Instrumentalpraharaṇīyena praharaṇīyābhyām praharaṇīyaiḥ praharaṇīyebhiḥ
Dativepraharaṇīyāya praharaṇīyābhyām praharaṇīyebhyaḥ
Ablativepraharaṇīyāt praharaṇīyābhyām praharaṇīyebhyaḥ
Genitivepraharaṇīyasya praharaṇīyayoḥ praharaṇīyānām
Locativepraharaṇīye praharaṇīyayoḥ praharaṇīyeṣu

Compound praharaṇīya -

Adverb -praharaṇīyam -praharaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria