Declension table of ?praharṣin

Deva

MasculineSingularDualPlural
Nominativepraharṣī praharṣiṇau praharṣiṇaḥ
Vocativepraharṣin praharṣiṇau praharṣiṇaḥ
Accusativepraharṣiṇam praharṣiṇau praharṣiṇaḥ
Instrumentalpraharṣiṇā praharṣibhyām praharṣibhiḥ
Dativepraharṣiṇe praharṣibhyām praharṣibhyaḥ
Ablativepraharṣiṇaḥ praharṣibhyām praharṣibhyaḥ
Genitivepraharṣiṇaḥ praharṣiṇoḥ praharṣiṇām
Locativepraharṣiṇi praharṣiṇoḥ praharṣiṣu

Compound praharṣi -

Adverb -praharṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria