Declension table of ?praharṣiṇī

Deva

FeminineSingularDualPlural
Nominativepraharṣiṇī praharṣiṇyau praharṣiṇyaḥ
Vocativepraharṣiṇi praharṣiṇyau praharṣiṇyaḥ
Accusativepraharṣiṇīm praharṣiṇyau praharṣiṇīḥ
Instrumentalpraharṣiṇyā praharṣiṇībhyām praharṣiṇībhiḥ
Dativepraharṣiṇyai praharṣiṇībhyām praharṣiṇībhyaḥ
Ablativepraharṣiṇyāḥ praharṣiṇībhyām praharṣiṇībhyaḥ
Genitivepraharṣiṇyāḥ praharṣiṇyoḥ praharṣiṇīnām
Locativepraharṣiṇyām praharṣiṇyoḥ praharṣiṇīṣu

Compound praharṣiṇi - praharṣiṇī -

Adverb -praharṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria