Declension table of ?praharṣiṇiṇī

Deva

FeminineSingularDualPlural
Nominativepraharṣiṇiṇī praharṣiṇiṇyau praharṣiṇiṇyaḥ
Vocativepraharṣiṇiṇi praharṣiṇiṇyau praharṣiṇiṇyaḥ
Accusativepraharṣiṇiṇīm praharṣiṇiṇyau praharṣiṇiṇīḥ
Instrumentalpraharṣiṇiṇyā praharṣiṇiṇībhyām praharṣiṇiṇībhiḥ
Dativepraharṣiṇiṇyai praharṣiṇiṇībhyām praharṣiṇiṇībhyaḥ
Ablativepraharṣiṇiṇyāḥ praharṣiṇiṇībhyām praharṣiṇiṇībhyaḥ
Genitivepraharṣiṇiṇyāḥ praharṣiṇiṇyoḥ praharṣiṇiṇīnām
Locativepraharṣiṇiṇyām praharṣiṇiṇyoḥ praharṣiṇiṇīṣu

Compound praharṣiṇiṇi - praharṣiṇiṇī -

Adverb -praharṣiṇiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria