Declension table of ?praharṣavat

Deva

MasculineSingularDualPlural
Nominativepraharṣavān praharṣavantau praharṣavantaḥ
Vocativepraharṣavan praharṣavantau praharṣavantaḥ
Accusativepraharṣavantam praharṣavantau praharṣavataḥ
Instrumentalpraharṣavatā praharṣavadbhyām praharṣavadbhiḥ
Dativepraharṣavate praharṣavadbhyām praharṣavadbhyaḥ
Ablativepraharṣavataḥ praharṣavadbhyām praharṣavadbhyaḥ
Genitivepraharṣavataḥ praharṣavatoḥ praharṣavatām
Locativepraharṣavati praharṣavatoḥ praharṣavatsu

Compound praharṣavat -

Adverb -praharṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria