Declension table of ?praharṣaṇī

Deva

FeminineSingularDualPlural
Nominativepraharṣaṇī praharṣaṇyau praharṣaṇyaḥ
Vocativepraharṣaṇi praharṣaṇyau praharṣaṇyaḥ
Accusativepraharṣaṇīm praharṣaṇyau praharṣaṇīḥ
Instrumentalpraharṣaṇyā praharṣaṇībhyām praharṣaṇībhiḥ
Dativepraharṣaṇyai praharṣaṇībhyām praharṣaṇībhyaḥ
Ablativepraharṣaṇyāḥ praharṣaṇībhyām praharṣaṇībhyaḥ
Genitivepraharṣaṇyāḥ praharṣaṇyoḥ praharṣaṇīnām
Locativepraharṣaṇyām praharṣaṇyoḥ praharṣaṇīṣu

Compound praharṣaṇi - praharṣaṇī -

Adverb -praharṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria