Declension table of ?praharṣaṇakara

Deva

NeuterSingularDualPlural
Nominativepraharṣaṇakaram praharṣaṇakare praharṣaṇakarāṇi
Vocativepraharṣaṇakara praharṣaṇakare praharṣaṇakarāṇi
Accusativepraharṣaṇakaram praharṣaṇakare praharṣaṇakarāṇi
Instrumentalpraharṣaṇakareṇa praharṣaṇakarābhyām praharṣaṇakaraiḥ
Dativepraharṣaṇakarāya praharṣaṇakarābhyām praharṣaṇakarebhyaḥ
Ablativepraharṣaṇakarāt praharṣaṇakarābhyām praharṣaṇakarebhyaḥ
Genitivepraharṣaṇakarasya praharṣaṇakarayoḥ praharṣaṇakarāṇām
Locativepraharṣaṇakare praharṣaṇakarayoḥ praharṣaṇakareṣu

Compound praharṣaṇakara -

Adverb -praharṣaṇakaram -praharṣaṇakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria