Declension table of ?prahantṛ

Deva

NeuterSingularDualPlural
Nominativeprahantṛ prahantṛṇī prahantṝṇi
Vocativeprahantṛ prahantṛṇī prahantṝṇi
Accusativeprahantṛ prahantṛṇī prahantṝṇi
Instrumentalprahantṛṇā prahantṛbhyām prahantṛbhiḥ
Dativeprahantṛṇe prahantṛbhyām prahantṛbhyaḥ
Ablativeprahantṛṇaḥ prahantṛbhyām prahantṛbhyaḥ
Genitiveprahantṛṇaḥ prahantṛṇoḥ prahantṝṇām
Locativeprahantṛṇi prahantṛṇoḥ prahantṛṣu

Compound prahantṛ -

Adverb -prahantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria