Declension table of ?prahāyya

Deva

MasculineSingularDualPlural
Nominativeprahāyyaḥ prahāyyau prahāyyāḥ
Vocativeprahāyya prahāyyau prahāyyāḥ
Accusativeprahāyyam prahāyyau prahāyyān
Instrumentalprahāyyeṇa prahāyyābhyām prahāyyaiḥ prahāyyebhiḥ
Dativeprahāyyāya prahāyyābhyām prahāyyebhyaḥ
Ablativeprahāyyāt prahāyyābhyām prahāyyebhyaḥ
Genitiveprahāyyasya prahāyyayoḥ prahāyyāṇām
Locativeprahāyye prahāyyayoḥ prahāyyeṣu

Compound prahāyya -

Adverb -prahāyyam -prahāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria