Declension table of ?prahāya

Deva

NeuterSingularDualPlural
Nominativeprahāyam prahāye prahāyāṇi
Vocativeprahāya prahāye prahāyāṇi
Accusativeprahāyam prahāye prahāyāṇi
Instrumentalprahāyeṇa prahāyābhyām prahāyaiḥ
Dativeprahāyāya prahāyābhyām prahāyebhyaḥ
Ablativeprahāyāt prahāyābhyām prahāyebhyaḥ
Genitiveprahāyasya prahāyayoḥ prahāyāṇām
Locativeprahāye prahāyayoḥ prahāyeṣu

Compound prahāya -

Adverb -prahāyam -prahāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria